This page has been fully proofread once and needs a second look.

}
 
तवाभिलषितं सिद्धमेवाव। क्षणं विलम्बस्व युवराज-
माढव्ययी यो:
कमलिनी पद्मावतीदाने निर्वृत्ते मयापि
कुमुद्वर्ती प्रतिगृह्यते
(प्रकाशम्) न भेतव्यम् न भेत-
व्यम्
व्यम्। युवराजेन गरुडास्त्रमुपसंहृतम्
माढव्य.
सर्पयागश्च निवर्तितः
 

 
सर्वे -- महाराजदर्शनेनैव जीविता स्म:(इति प्रणमन्ति)
।)
 
राजा-- सर्वेषामभ्यं दत्तमेव !
 

 
नाग-- (समन्तादवलोक्य) किमिदम भये दत्तेऽपि नाग-
कान्ताः
पलायन्ते
 

 
साग-- (सहासम्) केवलनामारोपितशरासनं भुयुवराजं कृष्णा-
जिनघर माधरं
माढ
व्यं च दृष्ट्वा भीता एता:
 
4
 

 
राजा -- निसर्गमुग्धा हि स्त्रीजाति: । वत्स लव चापमव-
रोपय
माढव्य त्वमजिनं परिहृत्य क्षौमं[^1] परिधेहि
(उभौ तथा कुरुतः1)
 
(
।)
 
(
कुमुदः उपसृत्य नमश्चिकीर्षति)
।)
 
साग -- कुमुद त्वया हि कन्या प्रदास्यते तदनुचितं माँ
 
मा[^2. ]
 
[^1]
T2- कक्षौ मम for क्षौम
 

[^
2.]T.c. omits मा
 
250