This page has been fully proofread once and needs a second look.

1
 
लोकनाथस्य सर्वशरण्यस्य दीनदयालीस्तव विप्रिय
लोस्तव विप्रिय[^1]
कारिणों
णो कुमुद शङ्खपालावे
 
व।
 
राजा-- सन्निहितौ तौ ! मास्त्वयं प्रसङ्गः । सर्वे वयं
.

सागरिकामतमनुवर्तयामः । उपविशतम्!
(समारोपित
कार्मुको लवः सकृष्णाजिनमौञ्जी-
[^2]कश्चोभौ निविश्तः।)

(पुनर्नेपथ्ये)
 

 
अणाहणाह तेळ्ळोळ्ळणाह दीणद आणिहे

तुमे ग अह्मो सरणं पाणताणं विहेहिणो २०॥

 
[अनाथनाथ त्रैलोक्यनाथ दीनदमायानिथे ।
धे।
त्वां गताः स्म शरणं प्राणत्राणं विधेहिनः]
न:।।]
 
राजा -- (कर्णं दत्वा) प्रायेण भीतानां स्त्रीणामर्थयं शब्दः

 
साग-- तथैव कुमुदो ज्यऽपराधितया प्रथममागन्तुमाधि-

गत साध्वसः स्वान्तःपुरस्त्रिय: प्रेषयामास

 
राजा-- तर्हि ता न प्रवेश्याः![^3]। नहि पत्यसविन्निधाने परस्त्रियः

संभाष्याः
 

 
3
 
3.72- प्रवेण्या:
 

 
[^
1. ]M, T.c. - विप्रियकारिणौ

[^
2. ]॰मौलीञ्जीको माढव्यश्च woulel
 
d have been better.
 

[^3]T
248
 
- प्रवेण्या: