This page has not been fully proofread.

1
 
लोकनाथस्य सर्वशरण्यस्य दीनदयालीस्तव विप्रिय
कारिणों
कुमुद शङ्खपालावे ।
 
राजा-सन्निहितौ तौ ! मास्त्वयं प्रसङ्गः । सर्वे वयं
. सागरिकामतमडवर्तयामः । उपविशतम्!
(समारोपित कार्मुको लवः सकृष्णाजिनमौजी-
कश्चोभौ निविश्तः।)
(पुजनेपथ्ये)
 
अणाहणाहणाहदीणद आणिहे ।
तुमे ग अह्मो सरणं पाणताणं विहेहिणो ॥ २०॥
[अनाथनाथ त्रैलोक्यनाथ दीनदमानिथे ।
त्वां गताः स्म शरणं प्राणत्राणं विधेहिनः]
राजा - (कर्णं दत्वा) प्रायेण भीतानां स्त्रीणामर्थ शब्दः ।
साग- तथैव कुमुदो ज्यराधितया प्रथममागन्तुमाधि-
गत साध्वसः स्वान्तःपुरस्त्रिय: प्रेषयामास ।
राजा- तर्हि ता न प्रवेश्याः! नहि पत्यसविधाने परस्त्रियः
संभाष्याः ।
 

 
3
 
3.72- प्रवेण्या:
 
1. M, T.c. - विप्रियकारिणौ
2. मौलीको माढव्यश्च woulel
 
have been better.
 
248