This page has been fully proofread once and needs a second look.

साग, नाग-- आवाभ्यां वाङ्मात्रेण साहाय्यमाचरितम्'
तं

वानुजन्मनो युवराजलवस्य त्वदाश्रितस्य
माढण्यस्य व्यस्य
च महिमा केन वर्ण्यते।
(नेपथ्ये कलकल:।)
 
राजा[^
1)
 
1
 
राजा
]-- (आकर्ण्य स्वगतम्) कुमुदः सन्निहितः । (प्रकाशम्)

सिंहासन उपविषयश्य[^2]) कः कोऽत्र भोः ?

(प्रविश्य)
 

 
कञ्चुकी-- अयमस्मि
 

 
राजा-- कञ्चुकिन् युवराजो लवो माढव्यश्च प्रस्तु
तं[^3]
कर्म मध्ये समाप्य[^4] समानी येताम्
 

 
कञ्चुकी-- तथा । ( । (इति निष्क्रम्य ताभ्यां सह प्रविश्य) इत

इतो भवन्तौ
 

 
राजा-- (निर्वर्ण्य सहासम्) आगच्छतर्मायासेन[^5] तिर्यग्जन्तु

संहारिणौ।
 

 
लवमाढव्यौ-- नावां तिर्ग्जन्तु संहारिणौ। किन्तु सकल-

 
[^
1. ]T.Cc. omicts राजा
 

[^
2. ]T2- अपविश्य
 
W
 

[^
3. ]T.Cc. प्रकृत
 

[^
4. ]T.Cc.- समाप्ये
 

[^
5.] अनायासे would see better.
 
247