This page has not been fully proofread.

साग, नाग- आवाभ्यां वाइमात्रेण साहाय्यमाचरितम्'
तंवानुजन्मनो युवराजलवस्य त्वदाश्रितस्य
माढण्यस्य च महिमा केन वर्ण्यते।
(नेपथ्ये कलकल:1)
 
1
 
राजा- (आकर्ण्य स्वगतम्) कुमुदः सन्निहितः । (प्रकाशम्)
सिंहासन उपविषय) कः कोऽत्र भोः ?
(प्रविश्य)
 
कञ्चुकी- अयमस्मित
 
राजा- कञ्चुकिन युवराजो लवो माढव्यश्च प्रस्तुत
कर्म मध्ये समाप्य समानी येताम्
 
कञ्चुकी- तथा । ( इति निष्क्रम्य ताभ्यां सह प्रविश्य) इत
इतो भवन्तौ ।
 
राजा (निर्वर्ण्य सहासम्) आगच्छतर्मायासेन तिर्यग्जन्तु
संहारिणौ।
 
लवमाढव्यौ- नावां तिर्भग्जन्तु संहारिणौ। किन्तु सकल-
1. T.Comics राजा
 
2. T2 अपविश्य
 
W
 
3. T.C. प्रकृत
 
4. T.C- समाप्ये
 
5. अनायासेज would see better.
 
247