This page has been fully proofread once and needs a second look.

विहारमुद्दिश्य तातपादालनुमता सहस्रेण संरखी[^1] ने

योध्यानगर परं प्रस्थिता । तदपि किं न जानासि
त्वं कुत्र प्रस्थिता!]
 
3
 

 
।]
फणा- अज्ज भट्टिदारिया सैरसर[^2] से [^3]अदम्मि हारंणिक्खि
-
विअ ण्हाणं कंदुअ[^4] तं गुण विम्हरती आगआ।

तदण्णेसणस् णिग्गदम्हि । सो विण दो।
ळद्धो।
सच्चं मो सो साअरिआहत्थळागौग्गो। सा वि दिव्वा.
-
हरणं त्ति णिअसामीणे ण्णे तं[^6] समप्पइस्सा
अिघ
दि।
[अद्य
भर्तृदायिरिका सरयूसैकते हारं निक्षिप्

स्नानं कृत्वा तं पुनः[^7] विस्मरन्ती आगता।

तदन्वेषणाय निर्गतास्मि । सोऽपि न लब्धः।
ग्ध:।
सत्यं स सागरिकाहस्तलग्गः । सापि दिव्याभरण-

मिति निजस्वामिने राजे तैंज्ञे तं [^8] समर्पयिष्यति]]
का
।]
कळा
- तदेहि झत्ति भट्टिदारिआए णिवेद अम्हो ।

[तदेहि झटिति[^9] भर्तृदारिकामैयै निवेदनायाव:1]
।]
( इति निष्कान्ते।)
 

 
[^1]M,T1,T
2.ताह- सखो- सखीजनैः
 
4. Tis tr क़ाहण
 
-
 
से अदहि
 
>
 

[^
2. ]MR ,T2,T.C- सरयू
[^
3.M..
] सेअदंहि
[^4]T1,T2- कादुण
[^
5. Ti, 7]T1, 2 - सागरिआ
[^
6.] momits i
 
1.
तं
[^7]
All mss. omit पुन:
[^
8]M1, T1, T.M, Tis TcC. omit f q. s तं
[^9]
All mdss.
 
omit झटिति., M has a gad
 
.
 
101
 
p