This page has not been fully proofread.

विहारमुद्दिश्य तातपादालमता सहस्रेण संरखीजनन
योध्यानगर पस्थिता । तदपि किं न जानासि
त्वं कुत्र प्रस्थिता!]
 
3
 

 
फणा- अज्ज भट्टदारिया सैरऊ से अदम्मि हारणिक्खि
विअ पहाणं कंदुआ तं गुण विम्हरती आगआ।
तदण्णेसणस्त णिग्गदम्हि । सोविण दो।
सच्चं मो सोअरिआहत्थळागौ। सावि दिव्वा.
हरणं त्ति णिअसामीणे ण्णे तं समप्पइस्साद
अिघ भर्तृदायिका सरसैकते हार निक्षिप्प
स्नानं कृत्वा तं पुनः विस्मरन्ती आगता।
तदन्वेषणाय निर्गतास्मि । सोऽपि न लब्धः।
सत्यं स सागरिकाहस्तलग्गः । सापि दिव्याभरण-
मिति निजस्वामिने राजे तैं समर्पयिष्यति]]
का - तदेहि झति भट्टिदारिआए णिवेद अम्हो ।
[तदेहि झटिति भर्तृदारिकामै निवेदनाव:1]
( इति निष्का)
 
2.ताह- सखोजनैः
 
4. Tis tr क़ाहण
 
-
 
से अदहि
 
>
 
2. MR T.C- सरयू 3.M..
5. Ti, 72 - सागरिआ 6. momits i
 
1. Almss.omit पुन: 8.M, Tis Tcomit f q. Allmds.
 
omit झटिति Mhasagad
 
.
 
101