This page has been fully proofread once and needs a second look.

1
 
इति रसातले निखिोखिलेऽपि ससंभ्रमं भ्रमति[^1] कुमुद :

संभ्रान्तमानसः[^2] प्रतिभय[^3]विस्मृत प्रस्तुत [^4]विवाहः
प्राण-
त्राणपरायणः प्रतिक्षणचारित चारमुखावधृतलवमाव्य-
-
 
8
 

वृत्तान्तोऽयोध्यापरिसरवाहिनी सागरिका तत्प्रभुपरि

चितास्तीति[^5] भीतिमन्मुखेन जिजीविषुर्मामेव[^6] शरण-

मासाद्य भगवति तास्यास्मानस्मात्रयास्मानस्मात्[^7] महाभयात् । अज्ञानतः

कृतं कृतमेव । रामसमानमहिमा रामकुमार : कुशौशो यथा
माय दे

मयि द
यते[^8] तथा त्वं झटिति प्रवर्तस्व । सर्वा एवं नाग[^9]
कन्याः
सर्वमपि नम[^10] कोशजातं सर्वे च वयं यावज्जीवं यावत्सन्तति

यावत्सन्तति
च सर्वं तदधीनमेव । सर्वैः समभामागम्यते[^11] मया।
प्रागेव त्वं
राजसमीपमेत्य राज्ञः प्रसादमुत्पाद्येति सभयगद्द-
मवादीत्
शङ्खपालस्तु अहं साक्षात् कुशस्य परिपन्थी
 
1.

 
[^1]
T.C. भ्रमं
 
2.7

[^2]T
2 मानसाः
 

[^
3. Thaa. ]T.c.- प्रतिभू
 

[^
4.]M. T20, T2- प्रच्युत
 

[^
5. ]M, Ti1, Tn2 omit अस्तीति

[^
6.. T10 T2.]T1, T2- मादेव
 
WA
 

[^
7.7]T2- अस्मान् महाक्रियात्
, T.C- आत्महांतहात् भयात-
5.
त्
[^8]T
2- दयिते
 
१. T.८.

[^9]T.c
.- ताः कन्या
 
-
 

[^
10. T.C]T.c. omits मम
 
11. T2.

[^11]T2-
समागम्यते
 
245