This page has not been fully proofread.

1
 
इति रसातले निखिोऽपि ससंभ्रम भ्रमति कुमुद :
संभ्रान्तमानसः प्रतिभयविस्मृत प्रस्तुत विवाहः प्राण-
त्राणपरायणः प्रतिक्षणचारित चारमुखावधृतलवमाळव्य-
-
 
8
 
वृत्तान्तोऽयोध्यापरिसरवाहिनी सागरिका तत्प्रभुपरि
चितास्तीति भीतिमन्मुखन जिजीविकर्मामेव शरण-
मासाद्य भगवति तास्यास्मानस्मात् महाभयात् । अज्ञानतः
कृतं कृतमेव । रामसमानमहिमा रामकुमार : कुशौ यथा
माय देयते तथा त्वं झटिति प्रवर्तस्व । सर्वा एवं नागकन्याः
सर्वमपि नम कोशजातं सर्वे च वयं यावज्जीवं यावत्सन्तति
च सर्वं तदधीनमेव । सर्वैः समभागम्यते मया। प्रागेवत्वं
राजसमीपमेत्य राज्ञः प्रसादमुत्पाद्येति सभयगद्द-
मवादीत् । शङ्खपालस्तु अहं साक्षात कुशस्य परिपन्थी
 
1. T.C. भ्रमं
 
2.72 मानसाः
 
3. Thaa. - प्रतिभूम
 
4.M. T20 प्रच्युत
 
5. M, Ti, Tn omit अस्तीति
6.. T10 T2. मादेव
 
WA
 
7.72- अस्मान महाक्रियात्
T.C- आत्महांत भयात-
5. 2- दयिते
 
१. T.८..- ताः कन्या
 
-
 
10. T.C. omits मम
 
11. T2. समागम्यते
 
245