This page has been fully proofread once and needs a second look.

2
 

सा च कुमुद्वती रुदती सती[^1] मां शरणमित्यभजत ! माय
च तथा
। मयि
च तया
सह मदन्तर्धानमिच्छन्त्यां क्षणादेव[^2] तत्समाजगताः
 

 
अज्ञातसङ्गतविहङ्गपतिप्रपञ्च

चञ्चूहृता बनववलिरे दिवि पन्नगेन्द्राः।
 
3
 

माढव्यमन्त्रबल कल्पित[^3]भूतकृष्टा

केचिन्निपेतुरहियाग हुताशमध्ये १६॥
 

 
अपि
 
5
 

दिशि दिशि चुकुफक्रुशुर्निपतिता कतिचित् कतिचि
त्
क्
वचन निलिलियल्यिरे कतिपये च मुद्दुचहुश्च[^5] मुहुः
 
6ू
 

गृहमपरे[^6] प्रविश्य दृढबद्धकवाटघटाः
 
-
 
4
 

क्षणमपि मेनिरे दुद्रुहिणकल्प शत प्रतिमम् २७॥
 

 
[^
1. ]M - gap up to क्षणादेव
[^
2]T1 ths, Tec- corrupt reading t
 
s.
[^
3. ]M - gap wp lbup toनिच-पि च- दिशि
[^
4.m-
]M- निलिलपुरे:
 
7
युरे; T2 - निलिलिये रे
[^
50]All mas
 
s have
 
मुहुर्मुहुः
 
to the dethri mauent of metre.
[^
60]M- gap wpla
 
up to द्रुहिणकल्प
 
केली