This page has been fully proofread once and needs a second look.

राजा -- (सानन्दम्) बहु संविहितं भगवत्या[^1]। तत् फलिष्यति
त्वत्प्र

त्वत्प्र[^2]
सादेन
 

 
(ततः प्रविशति अपटीक्षेपेण[^3] सागरिका )
 
साग

 
साग-
- (संहासम्) दिष्ट्या कुशलिनं (पुरोऽवलोक्य) सिद्ध-
मनोरथं
च त्वां पश्यामि
 

 
राजा-- (आनन्दसंभ्रमाभ्यामाकुलमतिरकृत्वैव नमस्क्रिया.
मुत्तिष्ठन् [^4]
सागरिकाकां करे[^5] गृहीत्वा तामर्धासने
 
4
 
निवेश्य) सागरिके कथं मम
मनोरथसिद्धि: । कथ
विस्तरेण !
 

 

 
नाग--थ्य सागरिके कर्णामृतम्
 
6
 
सांग

 
साग-
- अद्य प्रभाते कुमुद: प्रबुध्य शङ्ख पालाय[^6] कुमुद्तीं
 

प्रदास्यन्[^7] सर्वैः स्वबन्धुजनैः सभामापूर्य तन्म-
:
ध्यगतो
दुर्मनायमानाम् अनिच्छन्ती मेव तामाकारयामास !
 

 
[^
1. ]M- भवव्या.
3.
त्या
[^2]
M.
 
3. M -
-तत-प्रदानेन :; T1, T2 -- तत्प्रसादेन

[^3]M-
gap up to सिद्धमनो
[^
4.]M, Ti1, Terc add करे

[^
5. ]M - gap upto मनोख्यरथ सिद्धि: G.
[^6]
M-gap uptso स्व-
बन्धुजनैः
[^
7. 7]T2 - प्रवासस्थन्
 
243
 
यन्