This page has not been fully proofread.

राजा - (सानन्दम्) बहु संविहितं भगवत्या। तत् फलिष्यति
त्वत्प्रसादेन ।
 
(ततः प्रविशति अपटीक्षेपेण सागरिका )
 
साग- (संहासम्) दिष्ट्या कुशलिनं (पुरोऽवलोक्य) सिद्ध-
मनोरथं च त्वां पश्यामि
 
राजा (आनन्दसंभ्रमाभ्यामाकुलमतिरकृत्वैव नमस्क्रिया.
मुत्तिष्ठन् सागरिका करे गृहीत्वा तामसने
 
4
 
निवेश्य) सागरिके कथं मम मनोरथसिद्धि: । कथम
विस्तरेण !
 

 
नाग- कथ्य सागरिके कर्णामृतम् ।
 
6
 
सांग- अद्य प्रभाते कुमुद प्रबुध्य शङ्ख पालाम कुमुद्धतीं
 
प्रदास्यन् सर्वैः स्वबन्धुजनैः सभामापूर्य तन्म-
:
ध्यगतो दुर्मनायमानाम् अनिच्छन्ती मेव तामाकारयामास !
 
1. M- भवव्या.
3.M.
 
3. M - तत-प्रदानेन :T, T2 -तत्प्रसादेन
gap up to सिद्धमनो 4.M, Ti, Ter add करे
5. M - gap upto मनोख्य सिद्धि: G.M-gapupts स्व-
बन्धुजनैः 7. 72 - प्रवासस्थन्
 
243