This page has been fully proofread once and needs a second look.

श्रुतमेतद्भुतं वृत्तम् ? कथमाभ्यामेवं मद्विरुध्द [^1]माचर्यते ?

कमद्य विश्वसिम ?
 

 
नाग-- (उपमृसृत्य) तावेव ते परमविश्वसनीयौ । न ताभ्यां
तद्रुिद्द्‌

तद्विरुद्ध
मारब्धम् तब। तव मनोरथ पूरणायैव प्रवृत्तावेतौ

 
राजा - कथमिव[^2]?
 

 
नाग - म्—मया हि पूर्वेधुः प्रवर्तितेषु सामा द्युपायेषु विफलेषु

दण्डसाध्य: कुमुद इति निर्णीतम्। लवश्च कर्णाकर्णि
क्
:
या कुमुदप्रवृत्तिमाकर्ण्य स्वयं कुँकुपित[^3] आसीत् । तत
श्रा
। तत-
श्चा
हमेव कुमुदनिग्रहाय निरु(यु) स्क्तवती' माढण्व्यश्च
तर्

वैव[^4] प्रियाय मदनुमतः[^5] तत्र प्रवृत्त : किं तू भावपि
 
5
 

कुभुमुदशङ्खपालभयोत्पादनाय माययैव गारुडास्त्र-
[^6]सर्पयागों गौ
प्रयुञ्जाते! त्। तयोश्च भीत्या वशीकृतयोः
[^7] सर्पयागादि
मिथ्या भवति
 
[^8]।
 
[^
1. ]M - gap upto परम
 
1
 

[^
2. ]M gap upto सामाधुद्युपायेषु वि
 

[^
3. ]M. gap up to प्रियाम
[^
4. ]TB2 omits एवं
 

[^
50. ]Ma omit६ मत
 
s मत्
[^
6. ]M - gap upto वशीकृतयोः सर्पया
 

[^
7. ]T2 - वशीकृत्ययो
[^
8]M- भावतः; T. M - भाc- भवतः ; Tic- भवतः
 
242
 
+