This page has not been fully proofread.

तथाहि
 
एक देव लवः क्षिपत्यधिजलं नागहदे सायकं
 
1
 
तस्मादुत्पतिता: सहस्रमयुतं लक्षाच तार्थ्याः स्वतः ।
पातालं परिवेष्टय पन्नगगणानुत्क्षिप्य चञ्चूपुटै-
शकांश चयन्ति तत्फणमणिज्योतिर्वितानोवलम् ॥ २२ ॥
 
2
 
प्रत्येकमेव फणिनः पतगेन्द्रनीता-
नावेष्टय नागसुहशो गणशो लुठन्ति ।
तयश्च ते भुवि किरन्ति निहत्य सर्पान
रत्नानि लुफ़्सुकृतानिव तारकौछान् ॥ २३॥
अन्यच्च तंत्र किञ्चिदाश्चर्यमालोकितम्। अस्माकं
माढव्य एवं कृष्णाजिनमौज्जीधरो नवनीत
लिएगात्री दीक्षित इव महान्तमसमुत्पाद्य
भागं करोति ।
 
240
 
2. M, T.C.- सहशो
gep from दीक्षित छ ज्वलनो (241)
 
such
 
in the following
 
1. M. उत्पत्तिता :
 
has
 
* M
Several are
 
pages in Ti and M.
 
filled up with the help of T2.
 
gaps
 
.
 
2-3
 
these gaps have been