This page has been fully proofread once and needs a second look.

नाग-
A
 
राजा-
3
 
- (शान्तं पापम्) (कराभ्यां कर्णौ पिधाय) वत्स

मैर्ववं कदाप्युत्प्रेक्षिष्ठाः। अश्लीलस्य चिन्तनमपि
सन्तो
न प्रशंसन्ति
 

राजा--
प्रतिगृहीतं भगवत्या[^1] वचनम्' (समन्तादवलोक्य )
)
कः कोडञऽत्र भोः
 

 
(प्रविश्य)
 

कञ्चुकी-- अहमस्मि आज्ञापयतु देव:
 

 
राजा -- युवराजो लवः प्रतिदिनं प्रातरागच्छन्नध
नागतं:
माढव्यं च न पश्यामि । तावुभौ कुत्र
किं वा कुरुतः विचार्यताम्
 

 
कञ्चुकी-- तथा। (इति निष्क्रम्य त्वरितं विचार्य पुनः
प्रविश्य क्षे
वे
त्रदण्डं घट्टयन्) जयतु महाराज
 
:।
 
राजा -- किं कञ्चुकिन् विचारितम् ?
 

 
कञ्
चुकी-- विचारितं प्रत्यक्षतो दृष्टं

 
राजा -- कथमि
 
व।
 
कञ्चुकी-- (सरोमहर्षकम्पम्) अद्य या महदद्भुतं दृष्टमा
 
नू
म्।
 
[^1]
T.C. भवत्या
 
239