This page has not been fully proofread.

नाग-
A
 
राजा-
3
 
शान्तं पापम्) (कराभ्यां कर्णौ पिधाय) वत्स
मैर्व कदाप्युत्प्रेक्षिष्ठाः। अश्लीलस्य चिन्तनमपि
सन्तो न प्रशंसन्ति
 
प्रतिगृहीतं भगवत्या वचनम्' (समन्तादवलोक्य )
कः कोडञ भोः ।
 
(प्रविश्य)
 
कञ्चुकी अहमस्मि आज्ञापयत देव: ।
 
राजा - युवराजो लवः प्रतिदिनं प्रातरागच्छनध
नागतं: । माढव्यं च न पश्यामि । तावुभौ कुत्र
किंवा कुरुतः विचार्यताम्
 
कञ्चुकी- तथा। (इति निष्क्रम्य त्वरितं विचार्य पुनः
प्रविश्य क्षेत्रदण्ड घट्टयन) जयतु महाराज।
 
राजा - किं कञ्चुकिन विचारितम् ?
 
कचुकी विचारितं प्रत्यक्षतो दृष्ट च
राजा - कथमिक
 
कञ्चुकी (सरोमहर्षकम्पम्) अद्य गया महदद्भुतं दृष्टमा
 
नू T.C. भवत्या
 
239