This page has not been fully proofread.

238
 
आश्यानोदरपत्रमम्बुजवनं भास्वत्करोल्लाभित
सन्तृप्ता मधुनश्च षट्पदगणा झङ्कारमातन्वते ।
दुग्ध्वा दुग्धमजाश्च शाबककुलाद् गोपाः पृथक्कुर्वत
प्रायः पञ्चषनांडिका परिणता भानो: सम्मेषतः ॥९॥
 
किंच
 
रात्रि विद्युत्य मिलितानि निशावसाने
इन्द्वानि संप्रति स्थाङ्गसमाननाम्नाम् ।
आश्लेष चुम्बन विधाः प्रविधाय तृप्रा.
व्यम्भोजनालशकलानि गवेषयन्ति ॥ २०॥
नागरिक तदिदानीं बलादेव तंत्र प्रवर्तत कुमुदत्माः
शङ्खयाल विवाह: ।
 
,}
 
प्रायोड स्मिन् समये फणीन्द्रतनमा स्नानानुलिप्ता बलात्
सन्तापं वषि स्फुटं वहति मानन्तः स्मरन्ती मुहुः ।
पुष्पे माइलि के कचेषु निहिते बाप्पेण रूद्धे दृशौ
वृद्धे बहनति कौतुक करतले चित्ते विधत्ते अचम् ॥ २२ ॥
(दृशौ निमील्य) हा प्रिये किं करोषि ? किं मनुषे ?
1. All miss have नासिका