This page has been fully proofread once and needs a second look.

राजा -- (सानन्दम्) सत्या भवतु ते वाणी। (दृशौ निमील्य

स्मृत्वा) नागरिके तथापि मे मनस्यैयेषा चिन्ता
 
प्रवर्तते
इयतः कालस्य हि नागरिके तव साहाय्मेन
 
1
 
येन कुमुद्ती मया नि
त्रि
रे दृष्टा। तेषु च दर्शनेषु-
आद्यं हि दर्शनमसत्सह विद्वदृशं विदूरा-
ज्जातं
द्वितीयमपि कञ्चु किना सविघ्नम्

आसीत् तृतीयमपविघ्नमथापि तिर्य
ग्
रूपोऽस्ति तत्र दभाग्यपरंपरेरैषा ॥७॥

 
एवं विद्स्य ममः कथं भविष्यति ?
 

 
नाग--
निमित्तानि हि दृश्यन्ते मङ्गलानि पदे पदे

शान्तं तवाशुभं सर्वं सद्यः श्रेयो भविष्यति

 
राजा-- मदाश्वासनाय प्रयुक्तमिदं वाक्यम् । (इति शङ्कया-

नादरेण तदाकर्णमनयन् पुरोऽवलोक्य) अभ्युदित-

पूर्वोऽयमवर्व रवर्वदीप्तिरं शुमाली।
 

 
[^1]T.c.-
अभिहस्दृश्यन्ते and omits हि
 
नाग-
-
 
1T.C.
 
237