This page has not been fully proofread.

राजा - (सानन्दम्) सत्या भवतु ते वाणी। (दृशौ निमील्य
स्मृत्वा) नागरिक तथापि मे मनस्यैषा चिन्ता
 
प्रवर्तते । इयतः कालस्य हि नागरिके तव साहाय्मेन
 
1
 
कुमुद्ती मया निरेक दृष्टा। तेषु च दर्शनेषु-
आद्यं हि दर्शनमसत्सह विद्वरा-
ज्जातं द्वितीयमपि कञ्चु किना सविनम्
आसीत् तृतीयमपविनमथापि तिर्यग
रूपोऽस्ति तत्र सदभाग्यपरंपरेषा ॥७॥
एवं विद्यस्य मनमः कथं भविष्यति ?
 
निमित्तानि हि दृश्यन्ते मङ्गलानि पदे पदे
शान्तं तवाशुभं सर्वं सद्यः श्रेयो भविष्यति ॥७॥
राजा- मदाश्वासनाय प्रयुक्तमिदं वाक्यम् इति शङ्कया-
नादरेण तदाकर्णमन पुरोऽवलोक्य) अभ्युदित-
पूर्वोऽयमवर्व दीतिरं शुमाली।
 
अभिहस्यन्ते and omits हि
 
नाग-
-
 
1T.C.
 
237