This page has been fully proofread once and needs a second look.

राजा - मुँ-- मुहूर्तं[^1] दिनं वापि प्रतीक्षे। इतः का तव प्रत्याशा
शङ्खपालेन
कुमुद्वत्या विवाहे निश्चिते?
 
नाग

 
नाग-
- स तु न चलत्येव !

 
राजा -- कथमित्र:
 
नाग - ने.

 
नाग-- न
सम्मतः कुमुदव्यास्त्वदन्येन पाणिग्रहः।
बलात्कारे सा प्राणानपि त्यस्
त्यक्ष
यति !
 

 
राजा -- पित्रैव कारिते विवाहे सा किं करिष्यति ?
नाग

 
नाग-
- पितुः किं न दुहितुः प्राणा नरक्ष्या: ?

 
राजा-- किं सा मदर्भमेव ताहरोंदृशं साहसं करिष्यति ?

तटित्तुलित चाञ्चल्या स्त्रीणां प्रेमप्रवृत्तयः

वश्या भवन्ति ता: पुंसीसां भूषाम्बरधनादिभि:॥६॥
नाग

 
नाग-
- सत्यं तादृश्य एवं स्त्रियो लोके । न तादृशीर्वेषा
लक्ष्मी सरस्वत्यादिषु
गणनीया कुमुद्धती

 
राजा -- भवत्वेवमन्य विवाहविधाघातः । कथं सा कुमुदेन
मह्यं दीयते ?
 
नाग- गु

 
नाग-- मु
हूर्तादेव तदपि भविष्यति।
 

 
[^
1.] All mss. have मुहूर्त दि
 
नं
[^
2. ]T2 - ददेत
 
236