This page has not been fully proofread.

राजा - मुँहूर्तं दिनं वापि प्रतीक्षे। इतः का तव प्रत्याशा
शङ्खपालेन कुमुत्या विवाहे निश्चिते?
 
नाग- सलन चलत्येव !
राजा - कथमित्र:
 
नाग - ने.सम्मतः कुमुदव्यास्त्वदन्येन पाणिग्रहः।
बलात्कारे साप्राणानपि त्यस्यति !
 
राजा - पित्रैव कारिते विवाहे सा किं करिष्यति ?
नाग- पितुः किं न दुहितुः प्राणा नरक्ष्या: ?
राजा- किं सा मदर्भमेव ताहरों साहस करिष्यति ?
तटितुलित चाञ्चल्या स्त्रीणां प्रेमप्रवृत्तयः ।
वश्या भवन्ति ताड पुंसी भूषाम्बरधनादिभि६॥
नाग- सत्यं तादृश्य एवं स्त्रियो लोके । न तादृशीर्वेषा
लक्ष्मी सरस्वत्यादिषु गणनीया कुमुद्धती ।
राजा - भवत्वेवमन्य विवाहविधातः । कथं सा कुमुदेन
मह्यं दीयते ?
 
नाग- गुहूर्तादेव तदपि भविष्यति।
 
1. All mss. have मुहूर्त दिन
 
2. T2 देत
 
236