This page has not been fully proofread.

-
 
लवः - तथा क्रियताम्। अहमपि माययैव गारुडास्त्र-
प्रयोगेन सर्पाणा सः संक्षोभं जनमामि ।
 
नाग - सम्यगुत्प्रेक्षितं युवाभ्याम् अहं तु वसं नाग-
हृदसमीपे कुत्रचिन्निकुज्जे स्थापयामि । युवयोः
प्रयोग तंटित्येव प्रवतेथाम् । काले हि कृतं
फलाय भवति।
 
(इति निष्क्रान्ताः सर्वे1)
मिश्रविष्कम्भः ।
 
(ततः प्रविशति सरयूनिकुञ्जगतो राजा नागरिका च1)
 
राजा - नागरिके पश्म पश्च
 
धिर धिरा भाग्यविपर्ययं मम भक्कात्नोऽप्यभून्निष्फलो
. जाता सागरिकामतिश्च विफला नानाप्रकारोदया।
किं. बात्रास्ति मयैव कर्तुनुचितं वेधास्त्वमेधा यदि
स्क्रैण कर्म न चेदिदं विधिमपि क्षेतुं क्षमे विक्रमै वाप
नाग- सागरिकामतिर्मम यत्नश्च फलिष्यत्येव । मुहूर्त प्रतीक्षम्व
 
1. I.T.C - प्रयोगेन
 
* T2 omits from अहं तु 15 प्रयोग लॅ
 
-
 
235