This page has been fully proofread once and needs a second look.

नाग-- (लवं चुबुके गृहीत्वा) वत्स मा मैम् मया शापि
लो
तोऽसि!
मास्म लंबलव सर्वान् नाशय

 
लवः-- (सप्रश्रयमञ्जलिं बद्धवा) यदाज्ञप्मेव क्रियते

अननुमत प्रवृत्ते मध्यार्थय्यार्यस्य प्रसादस्त्वया साधनीया
य:।
 
नाग-- न वत्साद् भेतव्यम्। तत्त्राहमेव संविधास्यामि

 
विदू-- जुरा दे अहं वि सहाओं होमि। [युवराज ते
अहमपि
सहायो भवामि]
 
।]
 
लव: -- कथमित्र ?
 
1
 
बिं

 
वि
दू - अहँ सम्-- अहं सप्पजाएण सप्पउळं णा[^1]सेम्मि! [अहं
सर्पभो

सर्पया
गेन[^2] सर्पकुलं मात्रायामि]
 
-
 
विदू
 
नाशयामि।]
 
लव:-- माढव्य तव पद्मावती मनुष्यजातिरिति तदविरो-
धेन सर्पभाग
सर्पयागं
मत्प्रजावतीबन्धुनौनाशाय[^3] करोषि ?

 
विदू-- ण
हि हि। अहं हि मा आमेत्तेण सप्पाणं भयो-
ओ[^4]-
प्पादणणिमित्त अं सप्पजाअं करे म्हि! [अहं हि माया-
मात्रेण
सर्पाणाणां भयोत्पादन
निमित्तं सर्पयागं करोमित]
 
।]
 
[^1]T.c.- णासम्मि
[^
2. 7.0.- वासम्मि
2.
]M. - ॰योगेन
 

[^
3
 
3.
]M - ना
 
शं
[^
4. ]T2- भय उप्पादण
 
234