This page has not been fully proofread.

नाग (लवं चुबुके गृहीत्वा) वत्स मा मैनम् मया शापि
लोऽसि! मास्म लंब सर्वान् नाशय
लवः (सप्रश्रयमञ्जलिं बदवा) यदाज्ञप्रमेव क्रियते ।
अननुमत प्रवृत्ते मध्यार्थस्य प्रसादस्त्वया साधनीया
नाग- न वत्साद भेतव्यम्। तत्त्राहमेव संविधास्यामि ।
विदू- जुबराय दे अहं वि सहाओं होमि। युवराज ते
अहमपि सहायो भवामि]
 
लव: - कथमित्र ?
 
1
 
बिंदू - अहँ सम्पजाएण सप्पउळं णासेम्मि! [अहं
सर्पभोगेन सर्पकुलं मात्रायामि]
 
-
 
विदू
 
लव: माढव्य तव पद्मावती मनुष्यजातिरिति तदविरो-
धेन सर्पभाग मत्प्रजावतीबन्धुनौशाम करोषि ?
पहि पहि। अहं हि मा आमेत्तेण सप्पाणं भयो-
प्पादणणिमित्त अं सप्पजाअं करे म्हि! [अहं हि माया-
मात्रेण सर्पाणा भयोत्पादन
निमित्तं सर्पयाग करोमित]
 
2. 7.0.- वासम्मि
2. M. योगेन
 
3
 
3. M - नाश
 
4. T2- भय उप्पादण
 
234