This page has not been fully proofread.

विदू- साहु खतिअपुत्त साडु ! खत्त धम्मण्णो तुमा
[साधु क्षतिघपुत्र साधु । क्षेत्र धर्मजस्त्वम् []
 
सुम- युवराज लन साधु नीतिमार्गेऽपि कुशलोड सि. बाला-
दपि सुभाषित ग्राह्यमेव! अतस्त्वदुक्तमजी क्रियते ।
परंतु नागरिकामनुज्ञाप्य प्रवर्तस्वा साहि राजहृदय
जानाति
 
लव:- तत्तु ममापि रोचते ! माढव्य साप्यानी मताम् ।
( विदूषक: सानन्द तरुतिरोहितां तां संज्ञयाकारयति)
(ततः प्रविशति नागगीका)
 
लर: - (अभिगम्य) भगवति रामात्मजोऽहं लवोऽभिवादये।
नाग- आयुष्मान भूया
 
-
 
शागन्तुक क्रोधः सत्सु माँसिद्धि की नतिः।
चार ज्येषे भुक्तं सीतात्मनस्यते ॥४॥
 
नाम- अभिमतेन पुज्मस्व!
 
सुन- शादी कोनमाधिराधिराज्यवस्थापि राज्ञः सेनाम
 
यथापूर बहिर्न निःसरति ।
M, 7- धन्मग्णा
 
232