This page has been fully proofread once and needs a second look.


 
!
 

लव:-- (ललाटे भ्रुकुटिं कृत्वा) कोऽयमस्मार्केकं सुमन्त्रो नाम ?

दुर्मन्त्रो भवान् । कथं त्वां पूर्वेराजानः सचिवपदे
स्थापयांचक्रु: ?
अस्मदार्य: कृशस्तव कीदृश इति
प्रतिभाति? अयं किल साक्षात्
नारायणावतारस्य
भगवतो दाशरथेरादि मस्तनमस्तनूजस्तत्समानप्रभावश्च

वस्तुतस्तु तदतिशाय्यस्य महिमा । दृष्टं हि भवतैव
पुरा
तदश्वमेधाश्हरणावसरे तस्य बाल चेष्टितम्
तस्य च
महात्मानो यदर्शितं तत् किं न सर्वैर्जगत्सा-
धनीयम् ?
तदन्यथाभावे जगदन्यथाभावश्च
कथं न भविता
आस्तीतां वा जगदन्यथा भाव हेतुः

वंश[^1]श्चे रघुवंश एवं महव महितश्चन्द्रार्कवंशद्वये

शौण्डीर्यं यदि खण्डितेशधनुषस्तस्मेव तस्मायेव तस्यात्मजे
[^2]।
रूपं चारू न हष्टमेव भवता वृद्धेन दृङ्गान्द्यतः

के नास्मै कुमुद्रो ददाति न सुतीतां तस्त्रापराधस्तु सा
स:॥३॥
 
दविवेकिन स्तिर्यग्जातेस्तस्य शिक्षा कार्येव । अन्यश्च
कन्
या
"कन्या
रत्नस्य प्रसासह्य हरणं क्षत्रिधर्म इति पुराणविद

आमनन्ति तत् किमिमहत्यहं निक्र्त्योऽस्मि ?
2.

 
[^1]
M - वंशो:
 
1
 

[^
2. ]M - तस्मात्मजे
 
231