This page has not been fully proofread.


 
!
 
लव:- (ललाटे भ्रुकुटिं कृत्वा) कोऽयमस्मार्के सुमन्त्रो नाम ?
दुर्मन्त्रो भवान् । कथं त्वां पूर्वेराजानः सचिवपदे
स्थापयांचक : ? अस्मदार्य: कृशस्तव कीदृश इति
प्रतिभाति? अयं किल साक्षात नारायणावतारस्य
भगवतो दाशरथेरादि मस्तनजस्तत्समानप्रभावश्च
वस्तुतस्तु तदतिशाय्यस्य महिमा । दृष्टं हि भवतैव
पुरा तदश्वमेधाश्चहरणावसरे तस्य बाल चेष्टितम् ।
तस्य च महात्मानो यदर्शितं तत् किं न सर्वैर्जगत्सा-
धनीयम् ? तदन्यथाभावे जगदन्यथाभावश्च
कथं न भविता । आस्ती वा जगदन्यथा भाव हेतुः
वंशचे वंश एवं महतश्चन्द्रार्कवंशद ये
शौण्डीर्यं यदि खण्डितेशधनुषस्तस्मेव तस्मात्मजे ।
रूपं चारू न हष्टमेव भवता वृद्धेन हङ्गान्यतः
के नास्मै कुमुद्रो ददाति न सुती तस्त्रापराधस्तु सा
नदविवेकिन स्तिर्यग्जातेस्तस्य शिक्षा कार्येव । अन्या
"कन्यारत्नस्य प्रसारणं क्षत्रिम धर्म इति पुराणविद
आमनन्ति तत् किमिमह निक्र्त्योऽस्मि ?
2. M - वंशो:
 
1
 
2. M - तस्मात्मजे
 
231