This page has been fully proofread once and needs a second look.

229
 
पञ्चमोऽङ्क
 
:
 
(ततः प्रविशति कुद्धी लवडाक्रुद्धो लव:।)
 
O
 
लव:

लव:-
- पातालं करतालतो बहिरिदं निष्का[^1]सयाम्युच्छवसन्
व्

द्
यामद्यैव निपातयामि नभसः क्ष्मामुत्क्षिपाम्योजसा

दिक्पालान् युधि धावयामि निखिला निन्द्रा निमानाशुगै
-
रार्थस्थायस्यार्थितमप्रदाय वसतीतां क्षेमः[^2] कथं क्षाम्यताम् ॥१॥

 
(ततः प्रविशति तदुक्तमाकर्ण यन्तौ सुमन्त्रविदूषकौ ))

 
सुनन्त्रः-- (सविनयमुपसृत्य) वत्स तव कोऽयमकाण्डे कदाप्य -
-
दृष्टपूर्व: संरम्भः!
 
भ:।
 
लवः
 
:
-- (तदुक्त नश्रुत्वैव तावप्यपश्यन्) अद्य लवस्य खरान्तक
-
प्रसूतत्वं लोकाः प्रत्यक्षयन्तु।
 

 
सुन-म-- (लवस्य दृष्टिपथं गत्वा) वत्स निरपराधिकषु ते कुत
 

एवमारम्भः!
 
भ:।
 
लवः-- (सुमन्त्र इति ज्ञांञात्वा प्रणम्य क्रोधं लघुघूकृत्य) श्रूयतामत्र

कारणमभिधास्यानि मि। पूर्वेयुःद्यु: सायं माठव्यो मया राजा

किं करोतीति पृढःष्ट: आसायमस्वस्थः शुद्धान्त एव स्थितः

 
[^1]T
2. 1- निष्क्रामगानि
[^
2. निष्क्रामगानि 2. ]M.- मोक्षः