This page has been fully proofread once and needs a second look.

योगिन्या समं यदि नायासि तदात्वं मे प्रियो नासि]]
।]
 
शुक ::-- (स्वगतम्) केमस्या वचनचातुरी श्वोऽवश्यमस्याः

पाणिर्ममा
या ग्राह्यः । (प्रकाशम)
 
म्)
 
गमिष्यामि वरारोडे साहे मामनुज्ञातुमर्हसि
 
3
 

श्वः प्रभाते समात्य भविष्यामि त प्रिय: २७

 
(कुमुद्ती असम्मध्त्येव लज्जमाया निनमधिषुरपि प्रिय-
दिदृक्षमा या
वक्त्रेरं[^1] नमयितुं नेथे
ष्टे।]
 
शुक:-- (तादृशीतां दृष्टवा स्वगतम्)

 
प्रेम्णा मयि स्थितवती स्तिमितैव दृष्टि-

र्वक्त्रं न चालयितुमप्यनुमन्यतेऽस्था ।
या:।
लज्जा तु तन्नमयितुं यतते क्व नु स्यात्

प्रेमहि ह्नीयो[^2]र्बलमरालदृशो महीय: २७॥

 
(प्रकाशम् शुकजाति
निसर्गचेष्टमेयेव तत्करं सङ्के
तं
दशन अंन् अपवार्य) माँमां विसृज' (इत्यात्मानं मोयोमित्ला)
यित्षा)
कुमुद्ति गच्छामि। (इति पुनरुड्डीय सिद्धयोगि
-
नीमेव प्राप्त :)
 
:।)
 
[^
1.] All miss. hreartd तन्नमयितुं

[^2]
M - हिमां- ह्रियांचलराल
 
227