This page has not been fully proofread.

योगिन्या सम यदि नायासि तदात्वं मे प्रियो नासि]]
शुक : (स्वगतम्) केपमस्या वचनचातुरी श्वोऽवश्यमस्याः
पाणिर्ममा
ग्राह्यः । (प्रकाशम)
 
गमिष्यामि वरारोडे सामनुज्ञातुमर्हसि ।
 
3
 
श्वः प्रभाते समात्य भविष्यामि तय प्रिय: ॥ २७ ॥
(कुमुद्ती असम्मध्येव लज्जमा निनमधिषुरपि प्रिय-
दिहक्षमा वक्त्रे नमयितुं नेथे
शुक: (तादृशीतां हटवा स्वगतम्)
प्रेम्णा मयि स्थितवती स्तिमितैव दृष्टि-
र्वक्त्रं न चालयितुमप्यनुमन्यतेऽस्था ।
लज्जा तु तन्नमयितुं यततेक्वनु स्यात्
प्रेमहि योर्बलमरालहशो महीय: ॥ २७॥
(प्रकाशम शुकजाति
निसर्गचेष्टमेव तत्कर सङ्केत
दशन अंपवार्य) माँ विसृज' (इत्यात्मानं मोचमित्ला)
कुमुद्धति गच्छामि । इति पुनरुड्डीय सिद्धयोगि
नीमेव प्राप्त :)
 
1. All miss. heart तन्नमयितुं
M - हिमांचलमराल
 
227