This page has been fully proofread once and needs a second look.

साग- अलमलमतीतराजकानुस्मरणेन।

इक्ष्वाकुस्तव यः पितांता तदनु ये मान्धातृमुख्या कृनृपा

यः साक्षाद राक्षसक्षयकरो रामाकृतिर्माधवः,
व:।
एकीकृत्य हि तानिमान् कुतुकिना धात्रास्वयं निर्मितः

संरक्षन् क्षितिमण्डलं विजयते यस्मादिदानी कु:॥२३

नाग- एवमेतत् ! कस्तत्र सन्दिग्धे ?
 

यस्य माता जगन्माता मध्यियत्पिता जगतामपि ।

तस्य त्रैलोक्यमान्यस्य माहात्म्यं केन वर्ण्यते ॥२४

साग- तत् केमपरिपूर्णता तव मुखप्रसादस्य ?
 
य?
 
नाग

नाग-
ब्वावामुपेक्षत इति
 

साग- सत्यमुक्तं भवसा त्या। क उपायस्तस्य[^1] वशीकरणाय ?
नाम

नाग
- तमेव हि विचिन्वत्यपि नोपलभे (पुरोवलोक्य)

ते हि नागकन्यके नागलोकादिहागच्छतः

ते खलु मनुष्यदर्शने साध्वसादन्यतो मायास्यतः।

तदावां तिरस्करिणी विद्यया संवृते तयोः स्वैरा-

लापान् श्रोष्याव:
 

(उभे तथा कुरुतः ।)
[^
1)
 
1
 
99
 
1.
]T.C- तंत्
 
.- तत्