This page has not been fully proofread.

साग- अलमलमतीतराजकानुस्मरणेन।
इक्ष्वाकुस्तव यः पितां तदन ये मान्धातृमुख्या कृपा
यः साक्षादय राक्षसक्षयकरो रामाकृतिर्माधवः,
एकीकृत्य हि तानिमान कुलकिना धात्रास्वयं निर्मितः
संरक्षन क्षितिमण्डलं विजयते यस्मादिदानी कुए:॥२३५
नाग- एवमेतत् ! कस्तत्र सन्दिग्धे ?
 
यस्य माता जगन्माता मध्यिता जगतामपि ।
तस्य त्रैलोक्यमान्यस्य माहात्म्य केन वर्ण्यते ॥२४।
साग- तत् केममपरिपूर्णता तव मुखप्रसादस्य ?
 
य?
 
नाग सब्वावामुपेत इति ।
 
साग- सत्यमुक्त भवसा । क उपायस्तस्य वशीकरणाय ?
नाम- तमेव हि विचिन्वत्यपि नोपलभे (पुरोवलोक्य)
हते हि नागकन्यक नागलोकादिहागच्छतः ।
ते खलु मनुष्यदर्शने साध्वसादन्यतो मास्यतः।
तदावां तिरस्करिणी विद्यया संवृते तयोः स्वैरा-
लापान् श्रोष्याव: ।
 
(उभे तथा कुरुतः 1)
 
1
 
99
 
1. T.C- तंत्