This page has been fully proofread once and needs a second look.

अस्या स्मराभितप्तैरुहेद्वेगैः सङ्गम्यमानस्म ।
:
 
य।
मम हृदये सन्तापो विरहकृतः सद्य एव शममेति २५

 
(प्रकाशम् मन्त्रं जपन्तिनिव अपवार्य) कुमुद्ति त्वरित

भिनीयतातां[^2] भ्रान्त्यपगमः।
कुंभु

 
कुमु--
सानन्दं दृशावुन्मील्म ससंभ्रममुत्यागथाम मञ्च एवं

विषीदन्ती पितरं निर्वर्ण्य किमप्यजानादेनेव) लाँता
[^3]
किं दाणि मेंणिं मं तुमं उवडिट्ठि। (सि हस्तेतं निधाय) हा

कोड मेंऽयं समाओं का सा जोणी को एसो मह
अंसम्मि
सुओ। [तात किमिदांनीदानीं मां त्वमुपस्थितः
हा कोऽयं समाजः।
कैषा योगिनी ? क एष ममांसे
 
शुकः ?
 
]
 
कुमुदः-- (आनन्द बाप्ण्पमुत्सृजन् गद्गदकण्ठ: उपसृत्य हस्तेन

तामामृशन्') हा वत्से कुमुद्वति किमिदानीनीं ते
भ्रान्तिनिर्वृत्ता ? किं
सर्वान जानासि ?
 

 
कुयुमु-- किं नाणाम अहं मुद्धा आसं। [किं नाम अहं मुग्धा आम्! ]
।]
 
कुमुदः-- अद्य प्रातरारभ्य मुग्धासि । इदानीनीं सर्वज्ञ[^4]शुक-

प्रसादेन त प्रज्ञा जाता।
 
7.

 
[^1]
M - उद्येगैः
[^
2.]M, TH1- अपनीयतां
[^
3. ]M omits ताद
[^
4.7]T2- सत्यज्ञ
 
220