This page has not been fully proofread.

अस्या स्मराभितप्ररुहेगैः सङ्गम्यमानस्म ।
:
 
मम हृदये सन्तापो विरहकृतः सद्य एव शममेति ॥ २५ ॥
(प्रकाशम् मन्त्र जपन्तिव अपवार्य) कुमुद्धति त्वरित
अभिनीयता भ्रान्यपगमः।
कुंभु सानन्दं हशाकमील्म समभ्रममुत्याग मञ्च एवं
विषीदन्ती पितरं निर्वर्ण्य किमप्यजानादेव) लाँद
किं दाणि में तुम उवडिओ । उसि हस्ते निधाय) हा
कोड में समाओं का ऐसा जोडणी को एसो मह
अंसम्मि सुओ। [तात किमिदांनी मां त्वमुपस्थितः ।
हा कोऽयं समाजः। कैषा योगिनी ? क एष ममांसे
 
शुकः ?
 
कुमुदः (आनन्द बाप्पमुत्सृजन् गद्गदकण्ठ: उपसृत्य हस्तेन
तामामृशन्' हा वसे कुमुवति किमिदानी ते
भ्रान्तिनिर्वृत्ता ? किं सर्वान जानासि ?
 
कुयु किं नाम अहं मुद्धा आस । [किं नाम अहं मुग्धा आलम्! ]
कुमुदः अद्य प्रातरारभ्य मुग्धासि । इदानी सर्वज्ञशुक-
प्रसादेन तब प्रज्ञा जाता।
 
7. M - उद्येगैः 2.M, TH- अपनीयतां 3. Momits ताद 4.72 सत्यज्ञ
 
220