This page has been fully proofread once and needs a second look.

शङ्ख -- सर्वज्ञस्तामपि विचारयत्येव
 

 
सिद्ध -- सबैखे सर्वज्ञ क्षणादस्या भान्तिमुत्सार्य मयि सौहार्दं
प्र

प्रदर्शय
र्शय। किं तवाप्यसाध्यमस्ति किश्ञ्चित् ?

 
शुक-- सिद्ध‌योगिनि तव कृतेऽद्य क्षणादेव भ्रान्तिमिमामप-
नेण्ष्यामि
मनो भवतापस्तु श्वः प्रातरपनेष्यते'

पश्यन्त्वद्य मेंमे सर्वेऽपि कौशलम्

(सानन्दं पश्यत्स्वेव सर्वेषु कुमुद्रतीवतीं पक्षाभ्यामुपगृगूहति)
 

 
कुमु -- (स्वगतम्) विळित्तम्मि चन्दणरसैरहव सुहासारसा [^1]रसाअरे

मग्गा।
(सुखातिशयमन, नुभूय)
 

हि हि तहज्ज मण्णे परिरद्धा पाणणाहेण २४॥

(प्रकाशम् सुरसेन तन्द्रप्खेन तन्द्रेवशय दृशौ निमीलयति ।)

[लिग्राप्तास्मि चन्दनरसैरथवा सुधासारसागरे ग्ना।

नहि नहि तथाद्य मध्न्ये परिरब्धा प्राणनाथेन

 
शु
क:-- (स्वगतम्) उष्ण[^*]मुष्णेन शाम्यति इति हि वैद्या वदलि।
न्ति।
सत्यमेतत् । संप्रति हि
 
मग्गा।
 
2.00
--
 
[^T]M-
संसार
 

[^
*]T,1 has उष्णगुमुष्णेन 6to प्रकाशम् in the malgin
, Tr2 omits उठतष्णमुष्णेन to प्रकाश
 
219
 
म्