This page has not been fully proofread.

शङ्ख - सर्वजस्तामपि विचारयत्येव ।
 
सिद्ध - सबै सर्वज्ञ क्षणादस्या भान्तिमुत्सार्य मयि सौहार्द
प्रदर्शय । किं तवाप्यसाध्यमस्ति किश्चित् ?
शुक सिद्ध‌योगिनि तव कृतेऽद्य क्षणादेव भ्रान्तिमिमामप-
नेण्यामि । मनो भवतापस्तु श्वः प्रातरपनेष्यते'
पश्यन्त्वद्य में सर्वेऽपि कौशलम्
(सानन्दं पश्यत्वेव सर्वेषु कुमुद्रती पक्षा०यामुपगृहति)
 
कुमु - (स्वगतम्) वित्तम्मि चन्दणरसैरहव सुहासारसा अरे
(सुखातिशयमन, भूय)
 
पहि पहि तहज्ज मण्णे परिरद्धा पाणणाहेण ॥ २४॥
(प्रकाशन सुरसेन तन्द्रप्रेवश निमीलयति ।)
[लिग्रास्मि चन्दनरसैरथवा सुधासारसागरे भग्ना।
नहि नहि तथाद्य मध्ये परिरब्धा प्राणनाथेन ॥
शक:- (स्वगतम्) उष्णमुष्णेन शाम्यति इति हि वैया वदलि।
सत्यमेतत् । संप्रति हि
 
मग्गा।
 
2.00 संसार
 
*T, has उष्णगुष्णेन 6 प्रकाशण in the malgin
Tr omits उठतमुष्णेन to प्रकाशम
 
219