This page has been fully proofread once and needs a second look.

झत्ति अस्स संपक्को मए सौसाहणि[^1]ज्जो । (प्रकाशम्

सागरिकां वीक्ष्य तन्हींद्रीं नाटयति1) [कोस्य महा-
राजस्य
माहात्म्ये विवाद: । झटिव्त्यस्य संप
र्को मया साधनीयः
 

 
सण-- (कुमुद्तीं दर्शयन्ती) कुमुद अनु[^2]कलमप्येषा तब्दी
न्द्री-
मेवमालम्बते। अनुपदमेव च प्रबुध्यते

 
कुमुद:-- सागरिके कृतमस्मद्विचारेण यदद्य भाग्यवशाद -
-
नुप्राप्तौ सिद्ध‌योगिनी सर्वज्ञशुकौ । तावेव क्षणा-
देनामुल्लाघां [^3]
करिष्यतः
 

 
साग--
सिद्ध
 
साग- सिद्ध
योगिनि कुमुद्तीमकर रनुगृहीष्व।

सिद्ध
(अभिमन्त्रयन्तीव क्षणमधरकम्पं कुर्वाणा
कुमुद्ध

कुमुद्व
तीं वीक्ष्य शुक्रर्ममंसादवरोप्य) भो भो सर्वज्ञ

महात्मन् ममियि सौहार्दात् क्षणमेनामधिगत्य

तत्तदवयवानामृश्य दोषानुत्सारयन् प्रज्ञामुत्पा
द्य
त्वरितमुल्ला घय

 
शु
क:-- सानन्दम् उड़ीड्डीय कृमुद्वव्या अंसमारुह्य प्रत्यङ्ग्य -
 
-
 
[^
14
 
2.
]M- साहणिज्जा
 

[^
2. ]All mss.renad कुमुदानुकलम्
 
-
 
2
 

[^
3. ]M - उल्लापां
 
217