This page has not been fully proofread.

झत्ति अस्स संपको मए सौहणिज्जो । (प्रकाशम्
सागरिकां वीक्ष्य तन्हीं नाटयति1) [कोडस्य महा-
राजस्य माहात्म्ये विवाद: । झटिव्यस्य संप
मया साधनीयः ।
 
सण- (कुमुद्रतीं दर्शयन्ती) कुमुद अनुकलमप्येषा तब्दी
मेवमालम्बते। अनुपदमेव च प्रबुध्यते ।
कुमुद:- सागरिके कृतमस्मद्विचारेण यदद्य भाग्यवशाद -
नुप्राप्तौ सिद्ध‌योगिनी सर्वज्ञ एकौ । तावेव क्षणा-
देनामुल्लाघां करिष्यतः ।
 
सिद्ध
 
साग- सिद्ध योगिनि कुमुद्धतीमकर रहीष्व।
(अभिमन्नयन्तीव क्षणमधरकम्पं कुर्वाणा
कुमुद्धतीं वीक्ष्य शुक्रर्मसादवरोप्य) भो भो सर्वज्ञ
महात्मन् ममि सौहार्दात क्षणमेनामधिगत्य
तत्तदवयवानामृदय दोषानुत्सारयन् प्रज्ञामुत्पाद
त्वरितमुल्ला घय
शक: सानन्दम् उड़ीय कृमुद्वव्या असमारुह्य प्रत्यङ्ग्य -
 
14
 
2.M- साहणिज्जा
 
2. All mss.rend कुमुदानुकलम्
 
-
 
2
 
3. M - उल्लापां
 
217