This page has been fully proofread once and needs a second look.

कुमुद :-- अद्य भवत्या दर्शनेन कृतार्थोऽस्मि
 

 
सिद्ध-- अद्य सर्वज्ञशुकदर्शनेन दैवयोगलब्धेन सर्वे
ऽपि
वयं कृतार्थाः । अयं हि वैयासिकिरेव शुकः।

अथवा तत्समान: कोऽपि महात्मा / अस्य। अस्य

सर्वज्ञसंज्ञा यथार्थेन थैव। एष च ममान्तिकं कदा-

चिदायाति पुनर्ज हृदयते न दृश्यते। प्रायेणार्ययं न निसर्गेण
 
4
 

शुकः । कोऽपि महापुरुष एवं ह्यते । मभि
व दृश्यते। मयि
चास्य परं सौहार्दम् ममाप्यस्मिन्नेवमेव
.

संस्कृतमेव च भाषते
 
W
 

 
कुमुद्र:-- अयं सर्वथा महात्मैव ! तथा ह्यस्य तेजोम
यं
रूपमेव महिमानमा चहे।
 
1
 
ष्टे।
 
देवतिर्यङ्‌नरत्वादि नैन[^1] जात्येति सतां मतम्

चित्तारतम्यतो जाता देवतिर्यङ्नरादयः॥११॥
 
सिद्ध--
नारतम्यतो जातागराज एवमेतत्।
न तिर्यञ्च इमे शेषतार्क्ष्यमारुतनन्दनाः।
तथापि किं न पूज्यन्ते
देवतिर्यनरादयः ता इति तेऽखिलैः॥१२॥
सिद्ध - नागराज एवमेतत् !
 
नं निर्यञ्च इमे शेषतार्यमारुतनन्दनाः ।
तथापि किंन पूज्यन्ते देवता इति तेऽखिलैः ॥ २३/

 
कुमु-- (स्वगतम्) को अस्स महारा अस्स माहप्पे विवादो
3.

 
[^1]
M - नन्त्येति
 
A
 
216