This page has not been fully proofread.

कुमुद - अद्य भवत्या दर्शनेन कृतार्थोऽस्मित
 
सिद्ध अद्य सर्वज्ञशकदर्शनेन दैवयोगलब्धेन सर्वे
ऽपि वयं कृतार्थाः । अयं हि वैयासिकिरेव एकः।
अथवा तत्समान: कोऽपि महात्मा / अस्यच
सर्वज्ञसंज्ञा यथार्थेन । एष च ममान्तिकं कदा-
चिदायाति पुनर्ज हृदयते । प्रायेणार्य न निसर्गेण
 
4
 
शुकः । कोऽपि महापुरुष एवं ह्यते । मभि
चास्य परं सौहार्दम् ममाप्यस्मिन्नेवमेव ।
. संस्कृतमेव च भाषते ।
 
W
 
कुमुद्र:- अयं सर्वथा महात्मैव ! तथा ह्यस्य तेजोमय
रूपमेव महिमानमा चहे।
 
1
 
देवतिर्यङ्‌नरत्वादि नै जात्येति सतां मतम् ।
चिनारतम्यतो जाता देवतिर्यनरादयः ॥१२॥
सिद्ध - नागराज एवमेतत् !
 
नं निर्यञ्च इमे शेषतार्यमारुतनन्दनाः ।
तथापि किंन पूज्यन्ते देवता इति तेऽखिलैः ॥ २३/
कुमु (स्वगतम्) को अस्स महारा अस्स माहप्पे विवादो
3. M - नन्हत्येति
 
A
 
216