This page has not been fully proofread.

मंकं समीकुर्वतीव समीपं गत्वा अपवार्य) अन्न
समागतावेतौ सिद्धयोगिनीशुकौ नागरिकाकुशा-
वेव । क्षणेन त्वां प्राणनाथेन योजयामि । क्षणं
तेन्द्रीशैथिल्य मा कार्षी: । तावेव च नवीक्षस्वा
(कुमुद्धती तथा तिष्ठति ।)
 
कुमुद:- (हस्ते फलान्यादाय सर्वज्ञराजशुकाय) तवाय
फलोपहारः । इति प्रदर्शयति।)
 
2
 
3
 
एक: - कुमुद तव कन्यां द्रष्टुमाइतोऽस्मि ततस्तदर्श.
नमेव मे प्रधान फलम् । इदं त्वानुषङ्गिकम !
इति सिद्ध‌योगिनों पश्यति सा तत्करात तानि
फलान्यादाम सागरिका हस्ते ऽपमति 1)
शुक: - (मञ्चे शयांनां कुमुवती दृष्ट्वा स्वगतम्)
मभि दृढमनुरक्ता मामिमं द्रष्टुकामा
रचयति धुरि शोच्या नाटिका हा ममैवा
अहमपि दुरवस्थामेवदर्थं भजामि
द्रवति न विधिचित्त कष्टमद्यापि धिक् तत् ॥ २० ॥
 
निर्वृतिमानोति ।
 
अथाप्यस्या दर्शनेन ममान्तरात्मा परी
 
परां
 
2. Tomits 550क:
 
3. Momits कुमुद
 
915
 
1. Mg TT - तन्द्र