This page has not been fully proofread.

एणं परिस्सजे किण्णु सहामज्झमि णित्तवा
अहवाणेण कीडिस्स शुकंहुअ सुनिदा ॥ ॥
(इति चिन्तयन्ली तिष्ठति ।)
 
1
 
सत्यमेषा सिद्धयोगिनी नागरिका । तस्या आकृति
हि प्रत्यभिजानामि । एष च महात्मा शुको परि-
शेषेण वेषान्तरितो मम प्राणनाथः।
एनं परिष्वजे किन्न, सभामध्ये निस्त्रया !
अथवानेन क्रीडिष्यामि कीश्चम सुनिर्वृता!]
कुमुदः (अग्रे सिद्धयोगिनों हा
किं सिद्धिदेवपतमूर्तिरेषा
किं शशिरेत्र रविसोमरुचां समेतः ।
किं सप्तकोटिमनुमण्डलमण्डिताङ्गी
माहेश्वरी धुरि ममाविरभूविभूतिः ॥९॥
(प्रकाशम ससंभ्रममुत्थाय प्रणम्यार्थ्यादिभिरूप-
चर्म ग़िद्धयोगिनीं स्वर्णपीठे निवेशयति ।)
साग - (इंडितेन कुमुद्धतीचिन्तामालक्ष्य तस्याः श्लभ-
3
 
1. T2. एक
 
22 - शुकं
 
3.M, T.T.c. इतइतः
 
laboradora de digi-
214