This page has not been fully proofread.

1
 
नाग- (स्वगतम्) मयीयमतिस्निग्धा हड्‌यते ! इयन्तमपि
कालमियन्माय स्निग्धति नेना जानामि । अतोक्यै
सर्वं निवेदनीयम्! (प्रकाशम्) सखि सागरिक
पश्च कालस्य दुर्वियाकम्
इवाको र्मणिसम विस्मयवलच्छाखामृगाघट्टन
न्युटयत कृत्तिमपुत्रिका विगलितैराकीर्यने मौक्तिकै:।
वैदेया परिवर्धित भगवता रामेण यत्पालित
हा हब्त प्रमदावनं तदधुना दावाशिना दयते ॥रणी
 
इक्ष्वाकुणा प्रथमतो जनिताहमस्मि
तराजैरपि नृपैरथ पालिताङ्‌म्
रामेण चाम्मि गमिता महतीं प्रतिष्ठां
मामीही न विदुध हि ते नरेन्द्राः ॥२२॥
ममतावदपि दुःखजातमद्य क्षणादुन्मूलितमिव ।
यदय त्वमीहशीमेव मामाच्छिद्येव यम मानसा-
हुःखमन्न भवन्ती साक्षात्कृतवती । आचक्षते हि -
विधिना विपरीतेन चरतो विषमे पथि।
मैत्र्या मित्रेण दृष्टानामाधिराक विनश्यति ॥ २३ ॥ इति ।
 
1.17- नागरिक
 
2. T2. Te... दुःवतः
 
१९