This page has not been fully proofread.

सांगरिकयां धारयन्ती स्वयमजिन वसाळा स्वर्ण-
पादुकामारुह्य राजकमसस्थितमुपलालपन्ती
प्रस्थिता!)
 
(राजशुक:- शुकजात्युचिताश्चेष्टाः प्रियास्पर्शसुखप्रदाः ।
उल्लिखन विविधाः स्वैरं प्रातिष्ठत समुत्सुकः ॥७
(सागरिका मार्ग प्रदर्शयन्ती पाताले नगरमध्यगतं
शङ्खपालगृहं प्रविशति)
 
शुक: - कुत्र सा मस्प्रिमा कुमुद्धती (इति तामेव चिन्तभन्
परितोऽपि पश्यति । तत्र चरन्तीस्तत्सरवीईश्वापि
महान्तमानन्दमक भवति।)
 
साग- इत इतः सिद्धयोगिनि नागरानोऽन वर्तते ।
कुमु- सागरिका शब्दं श्रुत्वा तन्द्रीमभिनयन्त्येव किञ्चि
दुद्घाटितदृष्टिः सानन्दं पश्यन्ती स्वगतम्) सच्चै
एसा सिद्धजोडणी णाअरिआ। तारा आकिदिं हि
पत्तहिजाणामि। एसो अमहप्पा सुओं परिसेसेण
वेसन्तरिओ यह पाणणाहो ।
 
1.
 
1. M, T, omit #5377
 
215