This page has been fully proofread once and needs a second look.


 
-
 
गोलाचार्य भवद्भि: शास्त्रदृष्टमेव निर्दिष्टम् !

शङ्खपालो वाबाल: स्वाज्ञानेन यत्किञ्चिदवादीत!
त्।
क्षम्यतामेतत् । गृहं प्रति गम्यताम्

(गोलाचार्यो निष्क्रान्त)
:।)
कुमुदः-- (दीर्घं निःश्वस्य) केनापि कुमुद्ती विकार-
प्रकारो
न निर्णीतः (सागरिकां निर्वर्ण्य)
सागरिक
सागरिके पारिकोशेष्यादिदानीं
त्वदुक्ता सिद्ध-
योगिन्येव नः शरणम् सैव दिव्यदृष्ट्या

स्वयमिदमित्थमिति निर्धारमिष्यति।
साग

 
साग-
- निर्धारयिष्यति विकारं निवर्तयिष्यति चा
च।
 
कुमुदः-- (सानन्दम्) सागरिके त्वमेव गत्वा त्वरि
 
ला
तं तामानय

 
साग

 
साग-
- (लब्धावसरा ससम्भ्रमम्) तथा (इति किञ्चि
दन्तरं
गत्वा स्मरन्ती प्रतिनिवृत्य) राज
न् सा सिद्धयोगिनी देवचर्या
ततः प्रत्युत्था-
नादिभिरईर्हृणीयैव !
 

 
कुमुद:-- सागरिके जानाम्येतावत!त्। त्वरितं मायाहि।
क: कोऽत्र भो :।
सिद्धयोगिन्याः स्वर्णपीठ-
211