This page has not been fully proofread.


 
-
 
गोलाचार्य भवद्भि: शास्त्रदृष्टमेव निर्दिष्टम् !
शङ्खपालो वाल: स्वाज्ञानेन यत्किञ्चिदवादीत!
क्षम्यतामेतत् । गृह प्रति गम्यताम् ।
(गोलाचार्यो निष्क्रान्त)
कुमुदः (दीर्घं निःश्वस्य) केनापि कुमुद्धती विकार-
प्रकारो न निर्णीतः (सागरिकां निर्वर्ण्य)
सागरिक पारिकोष्यादिदानीं त्वदुक्ता सिद्ध-
योगिन्येव नः शरणम् सैव दिव्यदृष्ट्या
स्वयमिदमित्थमिति निर्धारमिष्यति।
साग- निर्धारयिष्यति विकार निवर्तयिष्यति चा
कुमुदः (सानन्दम्) सागरिक त्वमेव गत्वा त्वरित
 
लामानय

 
साग - (लब्धावसरा ससम्भ्रमम्) तथा (इति किञ्चि
दन्तरं गत्वा स्मरन्ती प्रतिनिवृत्य) राजन
सा सिद्धयोगिनी देवचर्या । ततः प्रत्युत्था-
नादिभिरईणीयैव !
 
कुमुद:- सागरिके जानाम्येतावत! त्वरितं माहि।
कोम भो सिद्धयोगिन्याः स्वर्णपीठ-
211