This page has been fully proofread once and needs a second look.

श्रावणकाले कुमुद्तीग्रहानुकूल्यं प्रददर्र्श्य श्वो

विवाहोऽस्या निर्विनःघ्न: सेटस्थत्स्यतीत्युक्त्वा गतः

द्य कुमुद्वती केनापि हेतुना मुग्धा यदि गोला
चार्येण
किं कार्यम् ?
 

 
समयस्तत्त्वानि श्रृष्ण्वन्ति प्रवर्तन्ते चमूर्खनत् ।
वत्।
राज्ञां सर्वज्ञभूतानां सार्वत्ज्ञयमिदमीदृशम् ४॥

 
(प्रकाशम्) उपसृत्य राजन् ग्रहानुकूल्यं ते भवतु

 
कुमुदः -- गोलाचार्य इत आस्यताम्

 
गोलाचार्य: --(उपविश्य तदुक्तवाक्याक्षराणि गणय
न्)
गोलाचार्य इत आस्यताम् इति भवदुक्तं

नवाक्षरं नवग्रहवाक्यमेतत् । तदिदमादायै

फलान्युच्यन्ते! प्रथमं तावत् श्रूयताम्

गोलाचार्येव्याद्य
कारस्य गुरुवाचकतया
[^*]तया
जीवचिन्तेयम् । तत्रापि गुरो: पुत्रकारकस्य

गोचरे शुक्रविहष्टतया[^1] पुत्रीचिन्ता। तस्यांयाश्

संप्रप्ति सर्वग्रहानुकूल्यात् न कोऽपि रोगः।
 

 
[^1]M has चन्द्रदृष्टतया as a
variant.
 
3.M has चन्द्रहृष्टतथा asa
 

[^
* ]Tz2 omits from गुरुवाचकतथा 6.या to इतीकारस्य
in the following fpage.
 
208