This page has not been fully proofread.

श्रावणकाले कुमुद्धतीग्रहानुकूल्यं प्रददर्य श्वो
विवाहोऽस्या निर्विनः सेटस्थतीत्युक्त्वा गतः ।
अय कुमुद्वती केनापि हेतुना मुग्धा यदि गोला
चार्येण किं कार्यम् ?
 
समयस्तत्वानि श्रृष्वन्ति प्रवर्तन्ते चमूर्खनत् ।
राज्ञां सर्वज्ञभूतानां सार्वत्यमिदमीहशम् ॥ ४॥
(प्रकाशम्) उपसृत्य राजन ग्रहानुकूल्यं ते भवतु ।
कुमुदः - गोलाचार्य इत आस्यताम् ।
गोलाचार्य: -(उपविश्य तदुक्तवाक्याक्षराणि गणयन
गोलाचार्य इत आस्यताम् इति भवदुक्तं
नवाक्षरं नवग्रहवाक्यमेतत् । तदिदमादायैन
फलान्युच्यन्ते! प्रथमं तावत् श्रूयताम्
गोलाचार्यव्याद्य
कारस्य गुरुवाचकतया
जीवचिन्तेयम् । तत्रापि गुरो: पुत्रकारकस्य
गोचरे शुक्रविहटतया पुत्रीचिन्ता। तस्यांच
संप्रप्ति सर्वग्रहानुकूल्यात न कोऽपि रोगः।
 
variant.
 
3.M has चन्द्रहृष्टतथा asa
 
* Tz omits from गुरुवाचकतथा 6. इतीकारस्य
in the following fpage.
 
208