This page has been fully proofread once and needs a second look.

विआरोंरोदि । भवद्धि। भवंतो[^1] विळोअंत !तु। [वातरोग इत्यु -
-
ष्णकषायै: प्रागेव विरहतापपीडितां मां पीडभि-
व्यन्ति ।
यिण्यन्ति।
भवतु तावत् । तात वैद्या ते किमपि न
जानन्ति।
मम नाडीषु विकारो नास्ति। भवन्तो
विलोकमन्तु ]
 
सां

 
सा
-- (उपसृत्य अपवार्य) नागराज संप्रति कुमुद्धत्या:
वत्या:
क्षणं बोधः
क्षण बोधः क्षणमबोधश्च । इदं मया सूक्ष्मदृष्ट्या
दृश्यते
इदानीं सत्यमेषा वदति ! अस्या: किल
त्वया चरकसुश्रुतादि
ग्रन्थस्तज्ञैः पाठितः। वैका-
द्याश् मञ्चे शयानामिमां दृष्टवा
नीरोगीगां वक्तुं
बिभ्यतो यत्तिश्किञ्चित् वदन्ति । भवन्तः सर्वज्ञाः

कियेतन्न जानन्ति!
 
-
 

 
कुमुदः-- (स्वगतम्) कुमुद्वत्याः ज्ञानमस्तु न वा। साग-

रिकोक्तं सत्यमेव भविष्यति । तदेते वैद्या:
प्रेषणीया:
(प्रकाशम्) वैद्या: श्रोडवोऽस्या: पाणि
ग्रहो निवर्तिष्यते
उत्सवसंभारायश्च संभृताः
कथं पञ्चषदिनविलम्ब:
तर्हि मान्त्रिकै:

 
[^
1. 7. ]T1,T2. भव- भवंता
 
1
 
205