This page has not been fully proofread.

विआरों णदि । भवतो विळोअंत ! [वातरोग इत्यु -
ष्णकषायै: प्रागेव विरहतापपीडितां मां पीडभि-
व्यन्ति । भवतु तावत् । तात वैद्या ते किमपि न
जानन्ति। मम नाडीषु विकारो नास्ति। भवन्तो
विलोकमन्तु ]
 
सांग - (उपसृत्य अपवार्य) नागराज संप्रति कुमुद्धत्या:
क्षण बोधः क्षणमबोधश्च । इदं मया सूक्ष्मदृष्ट्या
दृश्यते । इदानीं सत्यमेषा वदति ! अस्याह किल
त्वया चरकसुश्रुतादिग्रन्थस्तज्ञैः पाठितः। वैका-
चमचे शयानामिमां दृष्टवा नीरोगी वक्तुं
बिभ्यतो यत्तिश्चित वदन्ति । भवन्तः सर्वज्ञाः
किमतन्न जानन्ति!
 
-
 
कुमुदः (स्वगतम्) कुमुद्वत्याः ज्ञानमस्तु न वा। साग-
रिकोक्त सत्यमेव भविष्यति । तदेते वैद्या:
प्रेषणीया: । (प्रकाशम्) वैद्या: श्रोडस्या: पाणि
ग्रहो निवर्तिष्यते । उत्सवसंभाराय संभृताः ।
कथं पञ्चषदिनविलम्ब: । तर्हि मान्त्रिकै:
1. 7. T2. भवता
 
1
 
205